অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

विरुद्धार्थी शब्द

विरुद्धार्थी शब्द

अकिंचनः धनिकः अपूर्णत्वम् पूर्णत्वम्
अत्र तत्र अपूर्णम् पूर्णम्, परिपूर्णम्
अधः उपरि, ऊर्ध्वम् अभिज्ञः अनभिज्ञः
अधस्तात् ऊर्ध्वम् अभिमतम् अनभिमतम्
अधिकतरः अल्पतरः, न्यूनतरः अरिः भक्तः
अधिष्ठितम् अनधिष्ठितम् अर्वाचीनम् प्राचीनम्
अधुना पश्चात्, अनन्तरम्, पूर्वम्, पुरा अलसः अनलसः, उद्यमी
अनन्तम् सान्तम् अलसाः उद्यमिनः, उद्योगिनः
अनन्तरम् अधुना अलीकम् सत्यम्
अनपराधः अपराधः अल्पः विशालः
अनभिज्ञः अभिज्ञः अल्पजनः बहुजनः
अनभिमतम् अभिमतम् अल्पतरः अधिकतरः
अनाकीर्णम् आकीर्णम् अल्पभाषी बहुभाषी
अनुत्तीर्णः उत्तीर्णः अल्पम् भूरि, महत्
अनुमतम् अननुमतम् अल्पीयस् महीयस्
अनृतम् सत्यम् अवरोहणम् आरोहणम्
अनेकवारम् एकवारम् अवितथम् वितथम्
अनौरसः औरसः अविद्या विद्या
अन्तः आरम्भः अविमलम् निर्मलम्, स्वच्छम्
अन्तिके दूरम् अविलम्बेन विलम्बेन
अन्धकारः प्रकाशः अविमला निर्मला, विमला
अपकर्षः उत्कर्षः अविवेकः विवेकः
अपकारः उपकारः अशिक्षितः सुशिक्षितः
अपकीर्तिः कीर्तिः अशिवम् मङ्गलम्
अपरा परा अशिष्टः सभ्यः
अपराधः अनपराधः अशुद्धम् शुद्धम्
अपरिचितः परिचितः अशुभः शुभः
अपरिणतम् परिणतम् अशुभम् मङ्गलम्
अपर्याप्तम् पर्याप्तम् असंस्कृतः सुसंस्कृतः
अपायः उपायः असत्यम् सत्यम्, ऋतम्
असन्तुष्टः सन्तुष्टः ईश्वरः अनीश्वरः, सेवकः
असितम् सितम् उक्तम् अनुक्तम्
असुन्दरम् रमणीयम् उच्चः नीचः
असुरः सुरः उच्चैः नीचैः
असूया अनसूया उच्छृङ्खलः नम्रः, विनीतः
अस्तः उदयः उत्कर्षः अपकर्षः
अस्वादु स्वादु उत्तमः नीचः
आकीर्णम् अनाकीर्णम् उत्तरार्धम् पूर्वार्धम्
आगतः गतः उत्तीर्णः अनुत्तीर्णः
आगमनम् गमनम् उत्साहः अनुत्साहः
आतपः छाया उदयः अस्तः
आत्मवशम् परवशम् उदारः कृपणः, लुब्धः
आदरः अनादरः, तिरस्कारः उदारता कृपणता
आदानम् प्रदानम् उद्घाटिताः अनुद्घाटिताः, पिनद्धाः
आदिमा चरमा उद्धतः नम्रः, विनीतः
आद्या चरमा उद्यमः अनुद्यमः, आलस्यम्
आधुनिकम् पुरातनम् उद्यमिनः अलसाः
आनन्दः विषादः उद्यमी अलसः
आनन्दितः विषण्णः, खिन्नः, व्यथितः उद्योगिनः अलसाः
आम् नहि उपकारः अपकारः
आरब्धम् अनारब्धम् उपयुक्तः अनुपयुक्तः
आरम्भः अन्तः उपरि अधः
आरोहणम् अवरोहणम् उपस्थितः अनुपस्थितः
आर्यः अनार्यः उपायः अपायः
आलस्यम् उद्यमः उष्णता शैत्यम्
आशा हताशा, नैराश्यम् उष्णम् शीतलम्, शीतम्
आश्रयः अनाश्रयः ऊर्ध्वम् अधः, अधस्तात्
आसादितम् अनासादितम् ऋतम् असत्यम्
इदानीम् तदानीम् एकत्र सर्वत्र
इदानीम् पुरा, पूर्वम् एकवारम् अनेकवारम्, नैकवारम्
ऐक्यम् अनैक्यम् क्रयः विक्रयः
ऐश्वर्यम् अनैश्वर्यम् क्रुद्धः शान्तः
औरसः अनौरसः क्रूरः अक्रूरः, वत्सलः
कटुः मधुरः क्रोधः क्षमा
कठिनम् सरलम् क्षमा अक्षमा, क्रोधः
कठोरः वत्सलः क्षीयमाणः वृध्यमानः, वर्धमानः
कठोरा कोमला क्षुद्रः महान्
कनिष्ठः ज्येष्ठः, वरिष्ठः क्षुधितः तृप्तः
कनिष्ठम् श्रेष्ठम् खलः साधुः
कर्कशा कोमला खिन्नः आनन्दितः, मुदितः
कातराः वीराः, शूराः गतः आगतः
कातर्यम् धृतिः गतिः अगतिः
कापुरुषाः वीराः, शूराः गमनम् आगमनम्
कीर्तिः अपकीर्तिः, दुष्कीर्तिः गरीयः लघीयः
कुकृतम् सुकृतम् गर्वः विनयः
कुटिलम् सरलम् गर्हणीय अगर्हणीय, स्तुत्य
कुपुत्रः सुपुत्रः गुणः दोषः
कुबुद्धिः सुबुद्धिः गुणज्ञः अगुणज्ञः
कुमार्गः सन्मार्गः गुणवान् दोषवान्
कुरूपता सुन्दरता गुणिनः अगुणिनः
कुलक्षयः कुलवृद्धिः गुणः निर्गुणः
कुलवृद्धिः कुलक्षयः गुरुः लघुः
कुशलः अकुशलः गुरुतरम् लघुतरम्
कूक्तम् सूक्तम् गौणः प्रमुखः
कृपणः उदारः, दाता गौणम् प्रधानम्
कृपणता उदारता गौरवम् लाघवम्
कृष्णः शुक्लः, शुभ्रः, श्वेतः, धवलः चकितः अचकितः
कृष्णम् शुक्लम्, शुभ्रम्‌, श्वेतम्, धवलम्‌ चञ्चलः स्थिरः
कृष्णा शुक्ला, शुभ्रा, श्वेता, धवला चरमा प्रथमा, आदिमा, आद्या
कोमला कठोरा, कर्कशा चलः अचलः
चिरम् अचिरम् त्वरितम् शनैः शनैः, विलम्बेन
चिरात् अचिरात् दक्षिणः वामः
चिराय अचिराय दण्ड्याः अदण्ड्याः
चिरेण अचिरेण दयालुः नृशंसः, निर्दयः, निर्घृणः
छाया आतपः, प्रकाशः दरिद्य्रम् धनाढ्यता, वैभवम्
जडः निपुणः दरिद्रः धनी, धनिकः
जयः अजयः, पराजयः दर्पः विनयः
जरा यौवनम् दाता कृपणः, लुब्धः, याचकः
जागृतिः निद्रा, सुषुप्तिः दानम् सञ्चयः
जातः मृतः दानवः देवः
जीवनम् मरणम् दारुणः अदारुणः, सौम्यः, प्रीतिकरः
जीवन् म्रियमाणः दासः स्वामी
ज्ञानम् अज्ञानम् दासी स्वामिनी
ज्येष्ठः कनिष्ठः दिवसः रात्रिः
ज्योतिः तमः दीर्घः ऱ्हस्व ‍
झटिति विलम्बेन दुःखकरः सुखकरः
तत्र अत्र दुःखदायिनी मोददायिनी, सुखदायिनी
तदानीम् इदानीम् दुःखम् सुखम्
तमः ज्योतिः दुराचारः सदाचारः
तालबद्धः तालहीनः दुरुक्तम् सूक्तम्
तालहीनः तालबद्धः दुर्जनः सुजनः
तिक्तः मधुरः दुर्दैवम् सुदैवम्
तिमिरम् प्रकाशः दुर्दैवात् सुदैवात्
तिरस्कारः आदरः दुर्निवारम् सुनिवारम्
तूर्णम् शनैः शनैः, विलम्बेन दुर्बलाः सबलाः
तूष्णीम् सशब्दम्, सघोषम् दुर्बुद्धिः सुबुद्धिः
तृप्तः क्षुधितः दुर्बोधम् सुबोधम्
त्यागः भोगः, सञ्चयः दुर्लभः सुलभः
त्वदीयः मदीयः दुर्लभाः सुलभाः
त्वरा विलम्बः दुर्वचनम् सुवचनम्
दुष्करम् सुकरम् नाशः सर्गः, सर्जनम्
दुष्कीर्तिः कीर्तिः निःशङ्कम् सशङ्कम्, ससन्देहम्, ससंशयम्
दुष्कृतम् सुकृतम् निंदा प्रशंसा
दुष्टः सन्तः निद्रा जागृतिः
दूरम् अन्तिके, समीपे निपुणः अनिपुणः, जडः
दूरस्थः समीपस्थः निपुणः जडः
दूरे समीपे निरक्षरा साक्षरा
दृढम् शिथिलम् निरोगः रुग्णः
दृप्तचेतसः नम्रचेतसः निर्गुणः गुणिनः
देवः दानवः निर्घृणः दयालुः
दोषः गुणः निर्जलाः सजलाः
दोषवान् गुणवान् निर्दयः सदयः, दयालुः
द्वेषः सौहार्दम् निर्धनः सधनः, धनिकः, धनी
द्वेषपूर्णः प्रेममयः निर्धनत्वम् सधनत्वम्, वैभवम्
द्वेष्यम् अद्वेष्यम्, प्रियम् निर्भयः भयाकुलः
धनाढ्यता दरिद्य्रम् निर्मलम् अविमलम्, मलिनम्, मलीनम्
धनिकः निर्धनः, दरिद्रः निर्मला अविमला, समला
धनी निर्धनः, दरिद्रः निर्मोहितः मोहितः
धन्यः अधन्यः निश्चितम् अनिश्चितम्
धवला कृष्णा निश्चेतनम् सचेतनम्
धार्मिकः अधार्मिकः निष्कपटः धूर्तः
धिक्कृतम् सत्कृतम् निष्फलः सुफलः
धूर्तः निष्कपटः, सरलः नीचः उच्चः, उत्तमः
धृतिः अधृतिः, कातर्यम्, भीरुता नीचैः उच्चैः
ध्रुवम् अध्रुवम् नीरसम् सरसम्
ध्वान्तम् प्रकाशः नूतनम् पुरातनम्
नम्रः उद्धतः, उच्छृङ्खलः, दृप्तः नूतनाः प्राचीनाः
नम्रचेतसः दृप्तचेतसः नृशंसः दयालुः
नरकः स्वर्गः नैकवारम् एकवारम्
नहि आम् नैराश्यम् आशा
न्यूनतरः अधिकतरः पीडा सुखम्
पण्डितः मूर्खः पुण्यम् पापम्
पयोदः पयोधिः पुरतः पृष्ठतः
पयोधिः पयोदः पुरा अधुना
परकीयम् स्वकीयम् पुरातनम् आधुनिकम्, नूतनम्
परतंत्रः स्वतंत्रः पुरा अधुना, सम्प्रति, इदानीम्
परदेशः स्वदेशः पूर्णत्वम् अपूर्णत्वम्
परवशम् आत्मवशम् पूर्णम् अपूर्णम्
परस्य स्वस्य पूर्वम् अधुना
परा अपरा पूर्वार्धम् उत्तरार्धम्
पराङ्मुखी सम्मुखी पूर्वीयः पाश्चात्यः
पराजयः जयः, विजयः पूर्वेद्युः परेद्युः
परापकारः परोपकारः पृष्टः अपृष्टः
पराभवः विजयः पृष्ठतः पुरतः
परार्थः स्वार्थः पौर्वात्यः पाश्चात्यः
परार्थाय स्वार्थाय प्रकाशः ध्वान्तम्, अन्धकारः, तिमिरम्, छाया
परिचितः अपरिचितः प्रतिहतम् अप्रतिहतम्
परिणतम् अपरिणतम् प्रत्यक्ष परोक्ष
परिपूर्णम् अपूर्णम् प्रत्यक्षीकृता परोक्षीकृता
परिभवः विजयः प्रथमा चरमा
परेद्युः पूर्वेद्युः प्रदानम् आदानम्
परोक्ष प्रत्यक्ष प्रधानम् गौणम्
परोक्षीकृता प्रत्यक्षीकृता प्रभाते सायंकाले
परोपकारः परापकारः प्रमुखः गौणः
पर्याप्तम् अपर्याप्तम् प्रवीणः अप्रवीणः, अकुशलः
पश्चात् अधुना प्रशंसा अप्रशंसा, निंदा
पापम् पुण्यम् प्रसन्नः विषण्णः
पारतंत्र्यम् स्वातंत्र्यम् प्रसिद्धः अप्रसिद्धः
पाश्चात्यः पौर्वात्यः, पूर्वीयः प्रसिद्धानि अप्रसिद्धानि
पिनद्धाः उद्घाटिताः प्राचीनम् अर्वाचीनम्
प्राचीनाः नूतनाः मलिनम् निर्मलम्, स्वच्छम्, विमलम्‌
प्राज्ञः मूर्खः, मूढः महत् लघु, अल्पम्
प्रियः अप्रियः महान् क्षुद्रः, लघुः
प्रियम् द्वेष्यम् महाभागः मन्दभागः
प्रीति अप्रीति महीयस् अल्पीयस्
प्रीतिकरः दारुणः मान्यः अमान्यः
प्रेममयः स्नेहहीनः, द्वेषपूर्णः मितभाषी बहुभाषी
बद्धः मुक्तः मित्रत्वम् शत्रुता, वैरम्
बलसम्पन्नः बलहीनः मित्रम् शत्रुः
बलहीनः बलसम्पन्नः मिथ्या सत्यम्
बहुजनः अल्पजनः मुक्तः बद्धः
बहुभाषी मितभाषी, अल्पभाषी मुदितः खिन्नः, व्यथितः
बालः वृद्धः मूढः प्राज्ञः, सूज्ञः, पण्डितः, विचक्षणः, विद्वान्
बाल्यम् वृद्धत्वम्, वार्धक्यम् मूर्खः प्राज्ञः, सूज्ञः, पण्डितः, विचक्षणः, विद्वान्
भक्तः अभक्तः, अरिः, शत्रुः मृतः जातः
भयङ्करः रमणीयः मोददायिनी दुःखदायिनी
भयाकुलः निर्भयः मोहितः निर्मोहितः
भिन्नप्रकृतिः समानप्रकृतिः म्रियमाणः जीवन्
भीरुता धृतिः याचकः दाता
भूरि अल्पम् युक्तः अयुक्तः
भोगः त्यागः युवा वृद्धः
मङ्गलम् अमङ्गलम्, अशुभम्, अशिवम् युवा स्थविरः
मत्ताः अमत्ताः यौवनम् जरा, वार्धक्यम्
मदीयः त्वदीयः रमणीयः भयङ्करः, रमणीयम्, असुन्दरम्
मधुरः कटुः, तिक्तः रात्रिः अहः, दिवसः
मन्दभागः महाभागः रुग्णः निरोगः
मन्दभाग्यत्वात् सुभाग्यत्वात् रुचिः अरुचिः
मन्दभाग्यत्वात् सौभाग्यत्वात् र्‍हस्वः दीर्घः
मरणम् जीवनम् लघीयः गरीयः
मलिनः अमलिनः, स्वच्छः लघु विस्तीर्णम्, विशालः, महत्
लघुः गुरुः, महान् विमुखी सम्मुखी
लघुतरम् गुरुतरम् वियुक्तः संयुक्तः
लाघवम् गौरवम् विरलम् विपुलम्
लुप्ता अलुप्ता विरसम् स्वादु
लुब्धः उदारः, दाता विलम्बः त्वरा
वक्रम् सरलम् विलम्बेन अविलम्बेन, झटिति, तूर्णम्, त्वरितम्
वत्सलः क्रूरः, कठोरः विवादः संवादः
वरिष्ठः कनिष्ठः विवेकः अविवेकः
वर्धमानः क्षीयमाणः विवेकरहिताः विवेकसहिताः, विवेकिनः
वामः दक्षिणः विवेकसहिताः विवेकरहिताः
वार्धक्यम् बाल्यम्, यौवनम् विवेकिनः विवेकरहिताः
विकसितम् अविकसितम् विशालः लघुः, अल्पः
विक्रयः क्रयः विषण्णः प्रसन्नः, आनन्दितः
विघ्नः सौख्यम् विषमः समः
विचक्षणः मूर्खः विषमभावः समभावः
विजयः अजयः, पराजयः, परिभवः, पराभवः विषमा समा
वितथम् अवितथम् विषादः आनन्दः
विदितम् अविदितम् विस्तीर्णम् लघु
विद्या अविद्या वीराः कातराः, कापुरुषाः
विद्वान् मूर्खः वृद्धः बालः, युवा
विनयः गर्वः, दर्पः वृद्धत्वम् बाल्यम्
विनाशः सर्जनम् वृध्यमानः क्षीयमाणः
विनीतः उद्धतः वैज्ञानिकः अवैज्ञानिकः
विनीतः उच्छृङ्खलः वैभवम् दरिद्य्रम्, निर्धनत्वम्
विपद् सम्पद् वैरम् सौहार्दम्, सख्यम्, मित्रत्वम्
विपन्नः संपन्नः वैरी सुहृद्
विपुलम् विरलम्, स्वल्पम् व्यथितः आनन्दितः, मुदितः
विप्रकीर्णाः संहताः शक्यम् अशक्यम्
विफलः सुफलः शत्रुः मित्रम्, भक्तः
विमला अविमला, समला शत्रुता मित्रत्वम्, सख्यम्
शनैः सत्वरम् सत्वरम् शनैः
शनैः शनैः त्वरितम्, तूर्णम् सदयः निर्दयः
शान्तः क्रुद्धः सदाचारः दुराचारः
शिथिलम् दृढम् सधनः निर्धनः
शीतम् उष्णम् सधनत्वम् निर्धनत्वम्
शीतलम् उष्णम् सन्तुष्टः असन्तुष्टः
शुक्लम् कृष्णम् सन्तः असन्तः, दुष्टः
शुद्धम् अशुद्धम् सन्देहः असन्देहः
शुभः अशुभः, कृष्णः सन्मार्गः कुमार्गः
शुभ्रः कृष्णः सबलाः दुर्बलाः
शूराः कातराः, कापुरुषाः सभ्यः असभ्यः, अशिष्टः
शैत्यम् उष्णता समः असमः, विषमः
शोभनम् अशोभनम् समभावः विषमभावः
श्रेष्ठम् कनिष्ठम् समर्थः असमर्थः
श्वः ह्यः समला निर्मला, विमला
श्वेतम् कृष्णम् समा असमा, विषमा
संपन्नः विपन्नः समानप्रकृतिः भिन्नप्रकृतिः
संयुक्तः वियुक्तः समीपस्थः दूरस्थः
संरक्षकः संवर्धकः समीपे दूरे, दूरम्
संवर्धकः संहारकः, संरक्षकः समृद्धः असमृद्धः
संवादः विवादः सम्पद् विपद्
संहताः असंहताः, विप्रकीर्णाः सम्प्रति पुरा,पूर्वम्
संहारकः संवर्धकः सम्मुखी पराङ्‌मुखी, विमुखी
सख्यम् शत्रुत्वम्, वैरम् सरलः धूर्तः
सघोषम् तूष्णीम् सरलम् कुटिलम्, वक्रम्, कठिनम्
सचेतनम् अचेतनम्, निश्चेतनम् सरसम् नीरसम्
सजलाः निर्जलाः सर्गः नाशः
सञ्चयः असञ्चयः, दानम्, त्यागः सर्जनम् विनाशः, नाशः
सत्कृतम् धिक्कृतम् सर्वत्र एकत्र
सत्यम् असत्यम्, अनृतम्, मिथ्या, अलीकम् सशङ्कम् निःशङ्कम्
सशब्दम् तूष्णीम् सुसंस्कृतः असंस्कृतः
ससंशयम् निःशङ्कम् सुहृद् वैरी
ससन्देहम् निःशङ्कम् सूक्तम् कूक्तम्, दुरुक्तम्
साक्षरा निरक्षरा सूज्ञः मूढः
सादृश्यम् असादृश्यम् सेवकः ईश्वरः
साधुः खलः सौख्यम् विघ्नः
सान्तम् अनन्तम् सौभाग्यत्वात् मन्दभाग्यत्वात्
सायंकाले प्रभाते सौम्यः दारुणः
सावधानम् असावधानम् सौहार्दम् द्वेषः, वैरम्
सितम् असितम् स्तुत्य गर्हणीय
सिद्धः असिद्धः स्थविरः युवा
सुकरम् दुष्करम् स्थिरः चञ्चलः
सुकृतम् दुष्कृतम्, कुकृतम् स्नेहहीनः प्रेममयः
सुखकरः दुःखकरः, असुखकरः स्वकीयम् परकीयम्
सुखम् दुःखम्, पीडा स्वच्छः मलिनः
सुजनः दुर्जनः स्वच्छम् अविमलम्, मलिनम्, मलीनम्
सुदैवम् दुर्दैवम् स्वतंत्रः परतंत्रः
सुदैवात् दुर्दैवात् स्वदेशः परदेशः
सुनिवारम् दुर्निवारम् स्वर्गः नरकः
सुन्दरता कुरूपता स्वल्पम् विपुलम्
सुपुत्रः कुपुत्रः स्वस्य परस्य
सुफलः निष्फलः, विफलः स्वातंत्र्यम् पारतंत्र्यम्
सुबुद्धिः दुर्बुद्धिः, कुबुद्धिः स्वादु अस्वादु, विरसम्
सुबोधम् दुर्बोधम् स्वामिनी दासी
सुभाग्यत्वात् मन्दभाग्यत्वात् स्वामी दासः
सुरः असुरः स्वार्थः परार्थः
सुलभः दुर्लभः स्वार्थाय परार्थाय
सुलभाः दुर्लभाः हताः अहताः
सुवचनम् दुर्वचनम् हताशा आशा
सुशिक्षितः अशिक्षितः हितैषी अहितैषी
सुषुप्तिः जागृतिः ह्यः श्वः

 

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate