অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

चतुर्थी तत्पुरुष

चतुर्थी तत्पुरुष

कुंडलहिरण्यम् कुण्डलाय हिरण्यम् ।
घटमृत्तिका चटाय मृत्तिका ।
सुखार्थ: सुखाय अयम् ।
प्रीत्यर्थम् प्रीत्यै इदम् ।
संतोषार्थम् सन्तोषाय इति ।
गुरुदक्षिणा गुरवे दक्षिणा ।
क्रीडोद्यानम् क्रीडायै उद्यानम् ।
काकबलि: काकेभ्य: बलि: ।
श्रीकृष्णार्पणम् श्रीकृष्णाय अर्पणम् ।
वधस्तंभ: वधाय स्तंभ: ।
रक्षाकरंडकम् रक्षायै करण्डकम् ।
शयनमंच: शयनाय मञ्च: ।
मृगयार्थम् मृगयायै इति ।
अन्वेषणार्थम् अन्वेषणाय इति ।
गौरवार्थम् गौरवाय इति ।
संशोधनार्थम् संशोधनाय इति ।
धनार्थम् धनाय इति ।
देशार्थम् देशाय सति ।
संभावनाधनम् सम्भावनायै धनम् ।
शिवार्पणम् शिवाय अर्पणम् ।
गृध्रबलि: गृध्रेभ्य: बलि: ।

 

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 8/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate