অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

द्वंद्व समास उदाहरणे

द्वंद्व समास उदाहरणे

इतरेतर द्वंद्व
रामलक्ष्मणौ राम: च लक्ष्मण: च.
रामगोविंदौ राम: च गोविन्द: च.
शचीपुरंदरौ शची च पुरन्दर: च.
सीतारामौ सीता च राम: च.
पार्वतीपरमेश्वरौ पार्वती च परमेश्वर: च.
उमाशंकरौ उमा च शंकर: च.
राधाश्यामौ राधा च श्याम: च.
राधागोविंदौ राधा च गोविन्द: च.
सिंहशशकौ सिंह: च शशक: च.
बककाकौ बक: च काक: च.
मानापमानौ मान: च अपमान: च.
सत्यासत्ये सत्यं च असत्यं च.
लतावृक्षौ लता च वृक्ष: च.
सुखदु: खे सुखं च दु: खं च.
बलरामकृष्णौ बलराम: च कृष्ण: च.
कृष्णार्जुनौ कृष्ण: च अर्जुन: च.
अरुंधतीवसिष्ठौ अरुन्धती च वसिष्ठ: च.
प्रज्ञामेधे प्रज्ञा च मेधा च.
स्वाध्यायप्रवचने स्वाध्याय: च प्रवचन: च.
वृक्षलते वृक्ष: च लता च.
वृक्षलते राम: च सीता च.
शंकरपार्वत्यौ शंकर: च पार्वती च.
गोविंदराधे गोविन्द: च राधा च.
देवमनुष्या: देवा: च मनुष्या: च.
नरनारीबालका: नरा: च नार्य: च बालका: च.
पुष्पफलच्छाया पुष्पाणि च फलानि च छाया च.
बककाका: बका: च काका: च.
शुकसारिका: शुका: च सारिका: च.
बालतरुणस्थविरा: बाला: च तरुणा: च स्थविरा: च.
आदित्यचंद्रौ आदित्य: च चन्द्र: च.
वृक्षलता: वृक्षा: च लता: च.
सिद्धदेवर्षय: सिद्धा: च देवा: च ऋषय: च.
फलपुष्पाणि फलानि च पुष्पाणि च.
कुंदेन्दुतुषारा: कुन्दम् च इन्दु च तुषारा: च.
ब्रह्माच्युतशंकरा: ब्रह्मा च अच्युत: च शंकर: च.
फलमूलानि फलानि च मूलानि च.
मातापितरौ माता च पिता च.
चंद्रार्कानला: चन्द्र: च अर्क: च अनल: च.
बीभत्सरौद्रौ बीभत्स: च रौद्र: च.
गुरुशिष्यौ गुरु: च शिष्य: च.
शीतोष्णे शीतं च उष्णं च.
क्लेशदाहौ क्लेश: च दाह: च.
तनुमनोधनै: तनु: च मन: च धनम् च तै.
परार्थस्वार्थविध्वंसा: परार्थ: च स्वार्थ: च विध्वंस: च.
शृंगारवीरकरुणाद्भुतहास्यभयानका: शृङ्गार: च वीर: च करुण: च हास्य: च भयानक: च.
भौमसौम्यौ भौम: च सौम्य: च.
चराचरा: चरा: च अचरा: च.
कंदमूलफलानि कन्दानि च मूलानि च फलानि च.
अर्हानर्हौ अर्ह: च अनर्ह: च.
प्रज्ञामेधाप्रतिभा: प्रज्ञा च मेधा च प्रतिभा च.
मणिकांचने मणि: च काञ्चनम् च.
क्षुधातृष्णे क्षुधा च तृष्णा च.
नटनर्तका: नटा: च नर्तका: च.
तोमरार्ष्टिभि: तोमरा: च ऋष्टय: च ताभि.
स्वस्त्रीयदौहित्रपितृव्यमातुलै: स्वस्त्रीय: च दौहित्रा: च पितृव्या: च मातुला: च तै.
गिरिजासमुद्रसुतयो: गिरिजा च समुद्रसुता च तयो.
वरुणभरस्करौ वरुण: च भास्कर: च.
समाहार द्वंद्व
हस्तपादम् हस्तौ च पादौ च एतेषां समाहार.
अजव्याघ्रम् अज: च व्याघ्र: च एतयो: समाहार.
अहिनकुलम् अहि: च नकुल: च एतयो: समाहार.
गंधाक्षतपुष्पम् गन्ध: च अक्षता: च पुष्पाणि च एतेषां समाहार.
यूकालिक्षम् यूका: च लिक्षा: च एतेषां समाहार.
बदरामलकम् बदराणि च आमलकानि च एतेषां समाहार.
गजतुरगम् गजा: च तुरगा: च एतेषां समाहार.
मुखनासिकम् मुखं च नासिका च एतयो: समाहार.
कुक्कुरबिडालम् कुक्कुर: च बिडाल: च एतयो: समाहार.
धेनुव्याघ्रम् धेनु: च व्याघ्र: च एतयो: समाहार.
गंधमाल्यम् गन्ध: च माल्यं च एतयो: समाहार.
पुत्रकलत्रम् पुत्रा: च कलत्राणि च एतेषां समाहार.
स्तपनालेपनम् स्तपनम् च आलेपनम् च एतयो: समाहार.

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 7/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate