অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ पु ए व....) - 5

कर्मणि व प्रयोजकरुपे (तृ पु ए व....) - 5

धातूकर्मणिरूप प्रयोजकरूप
दुह् दुह्यते दोहयति - ते
दुष् दुष्यते दूषयति - ते
दृश्-पश्य् दृश्यते दर्शयति - ते
दृप् दृप्यते दर्पयति - ते
आ + दृ आद्रीयते आदारयति - ते
दंश्-दश् दश्यते दशयति - ते
दण्ड् दण्ड्यते दण्डयति - ते
द्रु-द्रव् द्रव्यते द्रावयति - ते
द्युत्-द्योत् द्योत्यते द्योतयति - ते
द्विष् द्विष्यते द्वेषयति - ते
धाव् धाव्यते धावयति - ते
नि + धा निधीयते निधापयति - ते
अभि + धा अभिधीयते अभिधापयति - ते
सम् + धा संधीयते संधापयति - ते
वि + धा विधीयते विधापयति - ते
परि + धा परिधीयते परिधापयति - ते
आ + धा आधीयते आधापयति - ते
धा धीयते धापयति - ते
धु धूयते धवयति धूययति - ते
धृ-धर् धर्यते धारयति - ते
उद् + धृ-धर् उद्धर्यते उद्धारयति - ते
धृष् धृष्यते धर्षयति - ते
ध्वंस् ध्वंस्यते ध्वंसयति - ते
ध्यै-ध्याय् ध्यीयते ध्यापयति - ते
नम् नम्यते नमयति - ते
नन्द् नन्द्यते नन्दयति - ते
नश् नश्यते नाशयति - ते
वि + नश् विनश्यते विनाशयति - ते
निन्द् निन्द्यते निन्दयति - ते
आ + नी-नय् आनीयते आनाययति - ते
नी-नय् नीयते नाययति - ते
नृत् नृत्यते नर्तयति - ते
वि + आ + पद् व्यापद्यते व्यापादयति - ते
पठ् पठ्यते पाठयति - ते
पत् पत्यते पातयति -ते
उद् + पद् उत्पद्यते उत्पादयति - ते
आ + पद् आपद्यते आपादयति - ते
पद् पद्यते पादयति - ते

स्रोत - संस्कृतदीपिका

 

अंतिम सुधारित : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate