অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ.पु.ए.व.) - ११

कर्मणि व प्रयोजकरुपे (तृ.पु.ए.व.) - ११

धातूकर्मणिरूपप्रयोजकरूप
सू सूयते सवयति - ते
सूच् सूच्यते सूचयति - ते
नि + सूद् - षूद् निषूद्यते निषूदयति - ते
प्र + सृ - सर् प्रिस्राय्ते प्रसारयति - ते
वि + सृज् विसृज्यते विसर्जयति - ते
सृ - सर् स्रियते सारयति - ते
सृज् सृज्यते सर्जयति - ते
वि + स्तृ विस्तर्यते विस्तारयति - ते
आ + स्तृ आस्तर्यते आस्तारयति - ते
नि + सृ निस्रियते नि:सारयति - ते
अप + सृ अपस्रियते अपसारयति - ते
सेव् सेव्यते सेवयति - ते
स्वप् सुप्यते स्वापयति - ते
स्था - तिष्ठ् स्थीयते स्थापयति - ते
स्निह् स्निह्यते स्नेहयति - ते
स्फुट् स्फुट्यते स्फोटयति - ते
स्त्रु - स्त्रव् स्त्रव्यते स्रावयति - ते
स्त्रंस् स्त्रंस्यते स्त्रंासयति - ते
स्मृ स्मर्यते स्मारयति - ते
स्मि - स्मय् स्मीयते स्माययति - ते
स्पर्ध् स्पर्ध्यते स्पर्र्धयति - ते
प्र + स्था प्रस्थीयते प्रस्थापयति - ते
उद् + स्था उत्स्थीयते उत्थापयति - ते
आ + स्था आस्थीयते आस्थापयति - ते
अनु + स्था अनुस्थीयते अनुस्थापयति - ते
स्खल् स्खल्यते स्खलयति - ते
स्फुर् स्फुर्यते स्फारयति - ते
स्पृश् स्पृश्यते स्पर्शयति - ते
स्ना स्नीयते स्नापयति - ते
प्र + स्तु प्रस्तूयते प्रस्तावयति - ते
स्तु स्तूयते स्तावयति - ते
स्पृह् स्पृह्यते स्पृहयति- ते
स्तृ स्तीर्यते स्तारयति - ते
स्वाद् स्वाद्यते स्वादयति - ते
हस् हस्यते हासयति - ते
वि + हस् विहस्यते विहासयति - ते
अभि + हन् अभिहन्यते अभिघातयति- ते
हन् हन्यते घातयति - ते

 

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate