অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ. पु. ए. व.)- ६

कर्मणि व प्रयोजकरुपे (तृ. पु. ए. व.)- ६

धातू कर्मणिरूप प्रयोजकरूप
पा-पिब् पीयते पाययति - ते
प्रति + पाल् प्रतिपाल्यते प्रतिपालयति - ते
परि + पाल् परिपाल्यते परिपालयति - ते
पाल् पाल्यते पालयति - ते
पा पीयते पालयति - ते
पिष् पिष्यते पेषयति -ते
पीड् पीड्यते पीडयति - ते
पुष् पुष्यते पोषयति - ते
पुष् पुष्यते पोषयति - ते
पू पूयते पवयति पूययति -ते
पूर् पूर्यते पूरयति - ते
पूज् पूज्यते पूजयति - ते
वि + आ + प्रच्छ्-पृच्छ् व्यापृच्छ्यते व्याप्रच्छ्यति - ते
प्रच्छ्-पृच्छ् पृच्छ्यते प्रच्छ्यति - ते
प्री-प्रीण् प्रीण्यते प्रीणयति - ते
प्रथ् प्रथ्यते प्रथयति - ते
प्लु-प्लव् प्लव्यते प्लवयति - ते
आ + प्रच्छ्-पृच्छ् आपृच्छ्यते आप्रच्छ्यति - ते
प्री प्रीयते प्रापयति - ते
फल् फल्यते फलयति -ते
बन्ध् बध्यते बन्धयति - ते
बाध् बाध्यते बाधयति - ते
बुध् बुध्यते बोधयति - ते
प्र + बुध् प्रबुध्यते प्रबोधयति - ते
प्रति + ब्रू प्रत्युच्यते प्रतिवाचयति - ते
प्र + ब्रू प्रोच्यते प्रवाचयति - ते
ब्रू उच्यते वाचयति - ते
भण् भण्यते भणयति - ते
भज् भज्यते भजयति - ते
भञ्ज् भज्यते भञ्जयति - ते
भक्ष् भक्ष्यते भक्षयति - ते
वि + भा विभीयते विभापयति -ते
भाष् भाष्यते भाषयति - ते
भा भीयते भापयति - ते
भिद् भिद्यते भेदयति - ते
भी भीयते भाययति - भापयते
परि + भुज् परिभुज्यते परिभोजयति - ते
उप + भुज् उपभुज्यते उपभोजयति - ते

 

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 8/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate