অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ पु ए व....) - 2

कर्मणि व प्रयोजकरुपे (तृ पु ए व....) - 2

धातूकर्मणिरूप प्रयोजकरूप
कम् काम्यते कामयति - ते
आ + कर्ण् आकर्ण्यते आकर्णयति - ते
कथ् कथ्यते कथयति - ते
काङ्क्ष् काङ्क्ष्यते काङ्क्षयति - ते
प्र + काश् प्रकाश्यते प्रकाशयति - ते
कुप् कुप्यते कोपयति - ते
कूज् कूज्यते कूजयति - ते
कृष्-कर्ष् कृष्यते कर्षयति - ते
कृष् कृष्यते कृषयति - ते
कृ क्रियते कारयति - ते
अनु + कृ अनुक्रियते अनुकारयति - ते
उप + कृ उपक्रियते उपकारयति - ते
प्रति + कृ प्रतिक्रियते प्रतिकारयति - ते
कृ-किर् किर्यते किरयति - ते
कृत्-कृन्त् कृन्त्यते कृन्तयति - ते
कृत्-कीर्त् कीर्त्यते कीर्तयति - ते
क्लृप्-कल्प् कल्प्यते कल्पयति - ते
क्रुश्-क्रोश् क्रुश्यते क्रोशयति - ते
क्रीड् क्रीड्यते क्रीडयति - ते
क्रम्-क्राम् क्राम्यते क्रमयति - ते
क्रन्द् क्रन्द्यते क्रन्दयति - ते
क्लिश् क्लिश्यते क्लेशयति - ते
वि + क्री विक्रीयते विक्रापयति -ते
क्रुध् क्रुध्यते क्रोधयति - ते
निस् + क्रम्-क्राम् निष्क्राम्यते निष्क्रमयति - ते
क्री क्रीयते क्रापयति - ते
खन् खन्यते खनयति - ते
खाद् खाद्यते खादयति - ते
खिद् खिद्यते खेदयति - ते
खेल् खेल्यते खेलयति - ते
आ + ख्या आख्यायते आख्यापयति - ते
ख्या ख्यायते ख्यापयति - ते
आ + गम्-गच्छ् आगम्यते आगमयति - ते
गम्-गच्छ् गम्यते गमयति - ते
गल् गल्यते गलयति - ते
गर्ह् गर्ह्यते गर्हयति - ते
गर्ज् गर्ज्यते गर्जयति- ते
गण् गण्यते गणयति - ते

स्त्रोत - संस्कृतदीपिका

 

अंतिम सुधारित : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate