অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ.पु.ए.व.)- ८

कर्मणि व प्रयोजकरुपे (तृ.पु.ए.व.)- ८

धातू कर्मणिरूप प्रयोजकरूप
या यायते यापयति - ते
नि + युज् नियुज्यते नियोजयति - ते
अनु + युज् अनुयुज्यते योजयति - ते
युज् युज्यते योजयति - ते
युध् युध्यते योधयति - ते
युज् युज्यते योजयति - ते
नि + यन्त्र् नियन्त्र्यते नियन्त्रयति - ते
वि + रञ्ज् विरज्यते विरञ्जयति -ते
प्र + आ + रभ् प्रारभ्यते प्रारभयति - ते
रम् रम्यते रमयति - ते
रक्ष् रक्ष्यते रक्षयति - ते
रञ्ज् रज्यते रञ्जयति - ते
आ + रभ् आरभ्यते आरंभयति - ते
रच् रच्यते रचयति - ते
अप + राध् अपराध्यते अपराधयति -ते
वि + राज् विराज्यते विराजयति - ते
रुद् रुद्यते रोदयति - ते
वि + रुध् विरुध्यते विरोधयति - ते
उप + रुध् उपरुध्यते उपरोधयति - ते
आ + रुह् - रोह् आरुह्यते आरोपयति - ते
रुच् - रोच् रुच्यते रोचयति - ते
रुह् - रोह् रुह्यते रोहयति - ते
रुध् रुध्यते रोधयति - ते
लस्ज् लज्ज्यते लज्जयति - ते
अभि + लष् अभिलष्यते अभिलाषयति - ते
लम्ब् लम्ब्यते लम्बयति - ते
लभ् लभ्यते लम्भयति - ते
लग् लग्यते लगयति - ते
वि + लप् विलप्यते विलापयति - ते
प्र + लप् प्रलप्यते प्रलापयति - ते
लप् लप्यते लापयति - ते
लङ्घ् लङ्घ्यते लङ्घयति - ते
लक्ष् लक्ष्यते लक्षयति - ते
लिख् लिख्यते लेखयति - ते
लिप् - लिम्प् लिम्प्यते लेपयति - ते
आ + लिङ्ग् आलिङ्ग्यते आलिङ्गयति - ते
आ + लिख् आलिख्यते आलेखयति - ते
लुभ् लुभ्यते लोभयति - ते

स्त्रोत - संस्कृतदीपिका

 

अंतिम सुधारित : 3/6/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate