অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ पु ए व....) - 4

कर्मणि व प्रयोजकरुपे (तृ पु ए व....) - 4

धातू

कर्मणिरूप प्रयोजकरूप
सम् + जन्-जाय् संजन्यते संजनयति - ते
जागृ जाग्रियते जागरयति - ते
जि-जय् जीयते जापयति - ते
जीव् जीव्यते जीवयति - ते
जृम्भ् जृम्भ्यते जृम्भयति - ते
जृ जीर्यते जारयति - ते
ज्वल् ज्वल्यते ज्वलयति - ते
वि + तन् वितन्यते वितानयति - ते
प्र + तन् प्रतन्यते प्रतानयति - ते
आ + तन् आतन्यते आतानयति - ते
तम्-ताम् ताम्यते तामयति - ते
तड्-ताड् ताड्यते ताडयति - ते
तक्ष् तक्ष्यते तक्षयति - ते
तन् तन्यते तानयति - ते
तप् तप्यते तापयति - ते
तुल्-तोल् तोल्यते तोलयति - ते
सम् + तुष् संतुष्यते संतोषयति - तेे
तुष् तुष्यते तोषयति - ते
तृ-तर् तीर्यते तारयति - ते
तृप् तृप्यते तर्पयति - ते
त्रस् त्रस्यते त्रासयति - ते
त्रै-त्राय् त्रीयते त्रापयति - ते
त्वर् त्वर्यते त्वरयति - ते
त्यज् त्यज्यते त्याजयति - ते
दल् दल्यते दलयति - ते
दह् दह्यते दहयति -ते
दय् दयते दययति - ते
दरिद्रा दरिद्रीयते दरिद्रायति - ते
दा-यच्छ् दीयते दापयति -ते
प्रति + दा प्रतिदीयते प्रतिदापयति - ते
वि + आ + दा व्यादीयते व्यादापयति - ते
आ + दा आदीयते दापयति - ते
नि + द्रा निद्रीयते निद्रापयति - ते
दा दीयते दापयति - ते
दा दीयते दापयति - ते
आ + दिश् आदिश्यते आदेशयति - ते
दिश् दिश्यते देशयति - ते
दु दूयते

दवयति - ते

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 7/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate