অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कर्मणि व प्रयोजकरुपे (तृ.पु.ए.व.) - १२

कर्मणि व प्रयोजकरुपे (तृ.पु.ए.व.) - १२

धातूकर्मणिरूपप्रयोजकरूप
वि + हा विहीयते विहापयति - ते
प्र + हा प्रहीयते प्रहापयति - ते
हा हीयते हापयति - ते
हिंस् हिंस्यते हिंसयति - ते
हिण्ड् हिण्ड्यते हिंण्डयति - ते
प्र + हि हीयते प्रहाययते
हिंस् हिंस्यते हिंसयति - ते
हि हीयते हाययति - ते
हु हूयते हवयति - ते
सम् + हृ संर्‍हियते संहारयति - ते
हृष् हृष्यते हर्षयति - ते
वि + आ + हृ व्याऱ्हियते व्याहारयति - ते
आ + हृ आऱ्हियते आहारयति - ते
वि + हृ विर्‍हियते विहारयति - ते
प्र + हृ प्रर्‍हियते प्रहारयति - ते
परि + हृ परिर्‍हियते परिहारयति - ते
उद् + हृ उध्रियते उद्धारयति - ते
हृ र्‍हियते हारयति - ते
अप + हृ अपर्‍हियते अपहारयति - ते
आ + ह्वे आहूयते आह्वाययति- ते
ह्वे हूयते ह्वाययति - ते
क्षल् - क्षाल् क्षाल्यते क्षालयति- ते
क्षम् क्षम्यते क्षमयति - ते
प्र + क्षल् - क्षाल् प्रक्षाल्यते प्रक्षालयति - ते
क्षि क्षीयते क्षाययति - ते
क्षिप् क्षिप्यते क्षेपयति - ते
नि + क्षिप् निक्षिप्यते निक्षेपयति - ते
क्षुभ् क्षुभ्यते क्षोभयति - ते
वि + ज्ञा विज्ञायते विज्ञापयति - ते
ज्ञा ज्ञायते ज्ञापयति - ते
प्रति + ज्ञा प्रतिज्ञायते प्रतिज्ञापयति - ते
अनु + ज्ञा अनुज्ञायते अनुज्ञापयति - ते

 

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate