অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

द्वितीया तत्पुरुष

द्वितीया तत्पुरुष

कृष्णातीत: कृष्णम् अतीत: ।
कल्पनातीत: कल्पनाम् अतीत: ।
भूमिपतितानि भूमिम् पतितानि ।
नगरगत: नगरम् गत: ।
ग्रामगत: ग्रामम् गत: ।
वृक्षातीत: वृक्षम् अतीत: ।
सुखप्राप्त: सुखम् प्राप्त: ।
आत्मगतम् आत्मानम् गतम् ।
कंठगतानि कण्ठम् गतानि ।
सभाद्वारागतम् सभाद्वारम् आगत: तम् ।

स्त्रोत - संस्कृतदीपिका

 

अंतिम सुधारित : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate