অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

नञ्‌ तत्पुरुष

नञ्‌ तत्पुरुष

नञ्‌ तत्पुरुष समास उदाहरणे

नैके न एके ।
अयोग्य: न योग्य: ।
अमान्य: न मान्य: ।
अनिच्छा न इच्छा ।
अनुत्सुक: न उत्सुक: ।
अधर्म: न धर्म: ।
अनुचितम् न उचितम् ।
अनादर: न आदर: ।
अभूमि: न भूमि: ।
अजानाना: न जानाना: ।
अतुलनीयेन न तुलनीयम् तेन ।
अपूर्व: न पूर्व: ।
अद्वितीयम् न द्वितीयम् ।
नैकान् न एकान् ।
अप्राप्तकालम् न प्राप्तकालम् ।
अपराजितेन न पराजितम् तेन ।
अपरिमितम् न परिमितम् ।
अनर्हते न अर्हन् तस्मै ।
अविरता: न विरता: ।
अप्रतिहता: न प्रतिहता: ।
अरुचित्वात् न रुचित्वम् तस्मात् ।
अवितथाम् न वितथा ताम् ।
अमानुषशक्ति: न मानुषशक्ति: ।
अनर्थ: न अर्थ: ।
अविनय: न विनय: ।
अचरा: न चरन्ति इति ।

स्त्रोत - संस्कृतदीपिका

 

अंतिम सुधारित : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate