অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

मध्यमपदलोपी समास उदाहरणे

मध्यमपदलोपी समास उदाहरणे

देवब्राह्मणः देवपूजकः ब्राह्मणः
छायातरुः छायाप्रधानः तरुः
कल्पद्रुमः कल्पप्रदः द्रुमः
मृत्तिकामयूरः मृत्तिकानिर्मितः मयूरः
मृन्मयूरः मृन्निर्मितः मयूरः
शान्तिनगरम् शान्तिपूर्णम् नगरम्
न्यायशास्त्रम् न्यायविषयकम् शास्त्रम्
शास्त्रसभाः शास्त्रविषयकाः सभाः
कुशलप्रश्नः कुशलविषयकः प्रश्नः
नानारत्नैः नानाविधानि रत्नानि तैः
गौरवपदम् गौरवयुक्तम् पदम्
गर्ववचः गर्वयुक्तम् वचः
ज्योतिषशास्त्रम् ज्योतिषविषयकम् शास्त्रम्
गणितप्रज्ञा गणितविषयका प्रज्ञा
शुकनासोपदेशः शुकनासकृतः उपदेशः
लक्ष्मीमदः लक्ष्मीजनितः मदः
पाश्चात्यवैद्यकचिकित्साम् पाश्चात्यवैद्यकद्वारा क्रियमाणा चिकित्सा
वैद्यकगंथाः वैद्यकविषयकाः ग्रन्थाः
गानकलायाम् गानसंबंधिनी कला तस्याम्
गानकलाग्रंथः गानकलाविषयकः ग्रन्थः
धर्मपत्नी धर्मेण प्रस्थापिता पत्नी
आदर्शगृहिणी आदर्शरूपा गृहिणी
पत्नीविरहकाव्यम् पत्नीविरहविषयकम् काव्यम्
ज्ञानमहर्षिः ज्ञानपूर्णः महर्षिः
रत्नहारः रत्नखचितः हारः

 

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 8/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate