অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

सह बहुव्रीहि समास

सह बहुव्रीहि समास

सह बहुव्रीहि समास उदाहरणे

सवत्साः वत्सेन सह (सहिता) ।
सधनाः धनेन सह ।
सचेतनम् चेतनया सह ।
सहोदरः समानम् उदरम् यस्य सः ।
सावधानम् अवधानेन सह ।
सपुत्रकलत्रैः पुत्रकलत्रेण सह तैः ।
साष्टाङ्गाः अष्टाङ्गेन सहिता ।
साक्षराः अक्षरैः सह ।
ससीतः सीतया सह ।
सदयम् दयया सह ।

स्त्रोत - संस्कृतदीपिका

अंतिम सुधारित : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate